金剛經笈多譯本白話釋義 (4)

2022/04/13閱讀時間約 4 分鐘

四、虛空之中有萬事萬物 (妙行無住)

api tu khalu punaḥ subhute na bodhisattvena vastu-pratiṣṭhitena dānaṃ dātavyam, na kvacit-pratiṣṭhitena dānaṃ dātavyam|
雖然,復次,時,善實!不,菩薩摩訶薩,事住施與應,無所住施與應。
雖然,再者,須菩提!菩薩的布施,不應該保有任何事物,也不應該佇足停留在任何地方。
na rūpapratiṣṭhitena dānaṃ dātavyam| na śabda-gandha-rasa-spraṣṭavya-dharmeṣu pratiṣṭhitena dānaṃ dātavyam|
不色住施與應,不聲、香、味、觸、法中住施與應。
所以,當他布施時,也不應該佇足停留於任何視覺的對象,不應該被聲音、氣味、味道、可觸摸的東西、或任何心中的想法所繫絆。
evaṃ hi sūbhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ yathā na nimitta saṃjñāyām-api pratitiṣṭhet|
如是,此,善實!菩薩摩訶薩施與應,如不相想亦住。
是的,須菩提!菩薩應該要用這樣子的方式來布施,直到他到達 (空無一物的) 不受到任何概念認知所束縛的境地為止。
tat-kasya hetoḥ| yaḥ subhūte bodhisattvo-'pratiṣṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇām-udgrahītum|
彼何所因?若,善實!菩薩摩訶薩不住施與,彼所,善實!福聚不可量受取。
為什麼呢?因為,須菩提!如果菩提眾生的布施,能夠不受到任何的概念認知所束縛,那麼他所得到的福德積聚 (的回報) 不可限量。
tat-kiṃ manyase subhūte sukaraṃ pūrvasyāṃ diśi ākāśasya pramāṇam-udgrahītum| subhūtir-āha-no hīdaṃ bhagavan|
彼何意念?善實!可前方虛空量受取?」善實言:「不如此,世尊!」
試著想想看,須菩提!往前方 (也就是我們現在所面對的東方) 直直向前去,那空間的大小,可以測量嗎?」須菩提回答:「不可能的,世尊!」
bhagavān-āha-evaṃ dakṣiṇa paścimottarāsu adha ūrdhvaṃ digvidikṣu samantād daśasu dikṣu sukaram-ākāśasya pramāṇam-udgrahītum| subhūtir-āha-no hīdaṃ bhagavan|
世尊言:「如是,右 (南)、後 (西)、高(北)、下、上方、順不正方、普十方,可虛空量受取?」善實言:「不如此,世尊!」
世尊又問:「同樣地,右 (南)、後 (西)、左 (北)、下、上、中、週十方的空間大小,可以測量嗎?」須菩提回答:「不可能的,世尊!」
bhagavān-āha| evam-eva subhūte yo bodhisattvo-'pratiṣṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇam-udgrahītum| evaṃ hi subhūte bodhisattva-yāna-saṃprasthitena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyām api pratitiṣṭhet|
世尊言:「如是,如是!善實!如是,如是!若菩薩摩訶薩不住施與,彼所,善實!福聚不可量受取。雖然,復次,時,善實!如是菩薩乘發行施與應,如不相想亦住。」
世尊說:「對的!對的!須菩提!的確是如此!如果菩薩的布施能夠不佇留在任何現象,也不受到任何的概念認知所束縛,那麼,須菩提!他所得到的福德積聚 (的回報),也是不可測量的。所以,須菩提!開始實行乘菩薩乘的人,應該依照剛才所說的方式布施,以到達 (空無一物的) 不受任何概念認知所束縛的境地。(這是因為,『空』,所以才能夠含容萬事萬物;無限的事物都存在於『空』裡面,而不是沒有。此『空』,指的是『第一義空』)。」
為什麼會看到廣告
森愛耦諧
森愛耦諧
01 金剛經的三句義與禪門料簡 02 金剛經 Conze 英譯中文 03 金剛經笈多譯本白話釋義 04 金剛經問答 05 金剛經笈譯玄譯二版本比對 06 金剛經詞語置換 (總結) 07 道、禪
留言0
查看全部
發表第一個留言支持創作者!