金剛經笈多譯本白話釋義 (7)

閱讀時間約 2 分鐘

七、如來的意旨 (無得無說)

punar-aparaṃ bhagavān-āyuṣmantaṃ subhūtim-etad-avocat| tat-kiṃ manyase subhūte, asti sa kaścid-dharmo yas-tathāgaten ānuttarā samyaksaṃbodhir-ity-abhisaṃbuddhaḥ, kaścid-vā dharmas-tathāgatena deśitaḥ|
復次,世尊命者善實邊如是言: 「彼何意念?善實!有如來、應、正遍知、無上正遍知證覺?有復法如來說?」
接著,世尊在尊者須菩提旁邊說道:「你認為如何呢?有沒有任何 (現象界的) 境界是如來、無垢者、正遍知者所證悟的呢?又有沒有什麼 (現象界的) 意旨是如來所傳授的呢?」
evam-ukte āyuṣmān subhūtir-bhagavantam-etad-avocat| yathā-ahaṃ bhagavan bhagavato bhāṣitasyārtham-ājānāmi, nāsti sa kaścid-dharmo yas-tathāgatena anuttarā samyaksaṃbodhir-ity-abhisaṃbuddhaḥ, nāsti dharmo yas-tathāgatena deśitaḥ|
善實言:「如我,世尊!世尊說義解我,無有一法若如來無上正遍知證覺,無有一法若如來說。
須菩提回答:「世尊!就我對於世尊的教導的理解,沒有任何 (現象界的) 境界是如來、無垢者、正遍知者所證悟的,也沒有什麼 (現象界的) 意旨是如來所傳授的。
kasya hetoḥ| yo-'sau tathāgatena dharmo-'bhisaṃbuddho deśito vā, agrāhyaḥ[1] so-'nabhilapyaḥ| na sa dharmo nādharmaḥ|
彼何所因?若彼,如來法說,不可取,彼不可說,不彼法,非不法。
為什麼呢?因為如來所傳授的 (佛性境界的) 意旨,是不可以用思維義解來領會的,也不可以用言語來描述,不是 (現象界的) 意旨,也不是 (現象界的) 無意旨。
tat-kasya hetoḥ| asaṃskṛta-prabhāvitā hy-ārya-pudgalāḥ|
彼何所因?無為法顯明聖人。」
這又是為什麼呢?因為,(那不屬於現象界因緣假生假滅的) 無為法,彰顯明示了一切聖人 (所同證同悟的境界及意旨)。」
為什麼會看到廣告
森愛耦諧
森愛耦諧
01 金剛經的三句義與禪門料簡 02 金剛經 Conze 英譯中文 03 金剛經笈多譯本白話釋義 04 金剛經問答 05 金剛經笈譯玄譯二版本比對 06 金剛經詞語置換 (總結) 07 道、禪
留言0
查看全部
發表第一個留言支持創作者!