金剛經笈多譯本白話釋義 (11)

閱讀時間約 4 分鐘

十一、重申如來的意旨 (無為福勝)

bhagavān-āha| tat-kiṃ manyase subhūte-yāvatyo gaṅgāyāṃ mahānadyāṃ vālukās-tāvatya eva gaṅgānadyo bhaveyuḥ ? tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ|
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊又問:「你認為如何呢?須菩提!如果有像恆河沙粒的數量那麽多的恆河,再把這些恆河的沙粒全部加總起來,這數量的總和,多嗎?」
subhūtir-āha| tā eva tāvad-bhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāg-eva yās-tāsu gaṅgānadīṣu vālukāḥ|
善實言:「彼如是所有,世尊!多,恆伽大河有,何況若彼中沙?」
須菩提答:「很多,世尊!這些恆河的數量已經很多了,更何況是其中的沙粒呢?」
bhagavān-āha| ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyus-tāvato lokadhātūn kaścid-eva strī vā puruṣo vā saptaratna-paripurṇaṃ kṛtvā tathāgatebhyo-'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, tat kiṃ manyase subhūte-api nu sā strī vā puruṣo vā tato-nidānaṃ bahu puṇyaskandhaṃ prasunuyāt|
世尊言:「欲我汝,善實!知我汝,所有彼中恆伽大河中沙有,彼所有世界有,如是婦女若、丈夫若,七寶滿作已,如來等、應等、正遍知等施與,彼何意念?善實!雖然,彼婦女若、丈夫若,彼緣,多福聚生?」
世尊說:「我想告訴你,須菩提!就像這些恆河沙粒的數量總和一樣,如果有女人或男人,把七種寶物填滿這麽多的世界,並施與如來、無垢者、正遍知者,你認為如何呢?須菩提!這些女人或男人,基於這樣子的布施,所得到的福德積聚 (的回報) 多嗎?
subhūtir-āha| bahu bhagavan, bahu sugata strī vā puruṣo vā tato-nidānaṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam|
善實言:「多,世尊!多,善逝!彼婦女若、丈夫若,彼緣,多福聚生,無量、不可數。」
須菩提答:「很多!世尊!很多!善逝者!這些女人或男人,基於這樣子的布施,所得到的福德積聚 (的回報) 無數、不可測量。」
bhagavān-āha| yaś-ca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo-'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaś-ca kulaputro vā kuladuhitā vā ito dharmaparyāyād-antaśaś-catuṣpādikām-api gāthām-udgṛhya parebhyo deśayet saṃprakāśayet, ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-aprameyam-asaṃkhyeyam|
世尊言:「若復時,善實!善家子若、善家女若,彼所有世界七寶滿作已,如來等、應等、正遍知等施與;若此法本,乃至四句等偈,受已,為他等分別廣說,此如是,彼緣,多過福聚生,無量、不可數。
世尊說:「又如果,須菩提!有善家子、善家女,用七種寶物填滿這麽多的世界,並施與如來、無垢者、正遍知者;但如果另外有人,從這部經中,僅僅聽聞一偈的四句,就能夠完全地領受 (如來的意旨),並詳細地為他人闡釋,那麼,他得到的福德積聚 (的回報) 更多,而無數、不可測量。
為什麼會看到廣告
森愛耦諧
森愛耦諧
01 金剛經的三句義與禪門料簡 02 金剛經 Conze 英譯中文 03 金剛經笈多譯本白話釋義 04 金剛經問答 05 金剛經笈譯玄譯二版本比對 06 金剛經詞語置換 (總結) 07 道、禪
留言0
查看全部
發表第一個留言支持創作者!